History of Duta-Kavyas of Bengal

Front Cover
J.B. Chaudhuri for Pracyavani, 1953 - Sanskrit poetry - 220 pages

From inside the book

Contents

माधवकवीन्द्रभट्टाचार्यकृतम् उद्धवद तम्
7
श्रीकृष्णतकालङ्कारविरचितं चन्द्रदतम्
13
18 सिद्धनाथविद्यावागीशकृतं पद्मद तम्
18

4 other sections not shown

Common terms and phrases

१५ Bengali edited J. B. Chaudhuri MUSLIM Pracyavani Roma Sanskrit अतः अत एव अत्र अत्र च अधिकृत्य अपि अयं अस्माकं अस्माभिः अस्य इति इत्थं इत्यर्थः इत्यादि इदं इदम् इव एव एवञ्च कः कथं कविः कविना कविरयं कवेः कश्चन काचन काचित् काव्यं काव्यम् किं किञ्चित् किन्तु किमपि किल कुर्वन् कृतम् कृता कृत्वा कृष्ण कृष्णस्य केचन केवलं कोऽपि गते गोपी गोपीनां ग्रन्थः ग्रन्थस्य ग्रन्थोऽयं ज्ञायते तं ततः ततश्च ततो तत् तत्र तथा च तथापि तथाहि तदा तम् तव तस्य तां तु ते त्वं दूतं दूतकाव्यं दृश्यते दृष्ट्वा देवी दौत्य नाम नो पक्षे पथि परं परम् पुनः पूर्वं पृष्ठे प्रति प्रतिभाति प्रायेण भवति मथुरां मन्दिरे मम मया मे मेघदूतस्य यत् यथा यदा यदि यद् यद्यपि यस्य ये येन यो राधा लिखितम् लोके वर्तते वर्तन्ते वस्तु वा विना विरचितम् विष्णु शक्यते श्रीकृष्ण श्लोका सर्वथा संस्कृत सह सा सूर्य सोऽयं स्यात् हि हे

Bibliographic information