Page images
PDF
EPUB

स्फुरणं परमात्मनः तदेवेवर स्याऽपि । व्यतएव सखायैौ एकरूपप्रकाशावित्यर्थः ।

युवा॑ सु॒वास॒ाः परि॑वीत॒ आगात् स उ श्रेयान् भवति जाय॑मानः ।

तंधीरासः क॒वय॒ उन्न॑यन्ति स्वाध्य॒मन॑सा देव॒यन्त॑ः ॥

३.८.४. ।

रावणभाष्यम्। बाल्य वार्धक्याद्यैर्देहविकारैर्विरहितः युवा मुख्यप्राणः । सुष्ठु वासः प्रावरणं यस्य सत्त्वाकारान्तःकरणवृत्तिप्रतिबिम्बितशरीरावृतः सन् । च्यागात् जीवदशां प्राप्तः । उ इति निश्चयेन 1 स जायमानः प्रादुर्भूतः सन् सत्कर्मनिरतो भवति । स स्वाध्यः सुखेनाऽऽराध्यः । तमेवंविधम् । धीरासः दृढव्रताः । कवयः क्रान्तदर्शिने। ज्ञानिनः । देवयन्तो देवत्वं प्राप्तुमिच्छन्तः । मनसा सह उन्नयन्ति सुषुम्नाविवरेण ऊर्ध्वं नयन्ति ।

यस्तत्याज॑ सच॒िविदं सखा॑य॒ न तस्य॑ वा॒च्यपि॑ भागो

अस्ति ।

यदी॑ शृणोत्यल॑कं शृणोति न हि प्र॒वेद॑ सु॒कृतस्य॒ पन्य॑म् ॥ १०. ७१. ६॰ ।

रावणभाष्यम् । यत्र सचिशब्दः सखिवाची । सचीन् सखीन् परमप्रेमास्पदान् विषयान् वेत्तीति सचिवित् । तमुपकारकम् । अतएव सखायं परमात्मानम् । यः पुरुषः तित्याज त्यक्तवान् । आत्मबहिमुख इत्यर्थः। तस्य पवनात्मिकायामपि वाचि सत्यत्वभागो नाऽस्ति | किंपुनर् जल्परूपायाम् । तथा ईम् इत्ययं बहिर्मुखः यच्छ्रगति शास्त्रश्रवणं करोति । तदलकमलीकमसत्यम् । हि यस्मात् कारणात् । स सुकृतस्य सत्यस्य ब्रह्मणः । पन्थां पन्थानं मार्गम् । न प्रवेद न जानाति । तथा मुच्यन्त्यन्ये अभितो जनासः । इच्छाऽस्माकं मघवा सूरिरस्त्विति ।

हृ॒दा त॒ष्टेषु मन॑सो जवेषु यद्द॑ह्म॒णाः सं॒यज॑न्ते॒ सखा॑यः। अचाऽह॑त्वं विज॑हु॒र्वेद्याभि॒िरोह॑ब्रह्माणो॒ विच॑रन्त्य॒ त्वे ॥

१०. ७१.८. ।

इ॒मे ये नाऽवीङ्ग प॒र॒श्चर॑न्ति॒ न ब्र॑ह्म॒णासो॒ न सुतेकैरासः । त एते वाच॑मभिपद्ये पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥ १०.७१. c. ।

रावणभाष्यम् । हृदा बुद्धिरूपेण मनसा । तष्टेषु निराकृतेषु । मनसेो जवेषु वृत्तिरूपेषु मनोवेगेषु सत्सु । यत् यस्मात् कारणात् । ब्रा'ह्मणाः ब्रह्मज्ञाः । सखायः सर्वभूतसुहृत्तमाः सन्तः । सम्यक् प्रकारेण यजन्ते । च्अन्तर्यागं कुर्वते । तत्राऽन्तर्यगे क्रियमाणे किं भवतीत्याह | च्यत्रेति । अत्र यह त्वं इति पदविभागे काहेत्यत्राऽनुखारलोपश्छान्दसः व्यहन्त्वं विजङः अन्तर्यागेन भेदभावनां त्यक्तवन्तः । किम्भूताः वेद्याभिर्विद्याभिः ज्ञानवृत्तिभिः । अभि ऊह्यं ब्रह्म येस्ते । पदार्थप्रतीतिरूपेण ज्ञातब्रह्माणः सन्तः । उ इति निर्धारणे । त्वे एकत्वे । विचरन्ति व्यखण्डैकरसत्वेन व्यवहरन्ति । तदुक्तमागमेऽपि ।

खाधिठानगते कुण्डे चिद्रूपं वह्निमुज्ज्वलेत् ।
जुहुयात् प्रणवेनाऽत्र त्वमहन्तां निवेदयेत् ॥
व्यात्मन्याऽऽत्मानमद्दैते भूत्वा सच्चित्सुखात्मकः ।

स्थीयते यत् कियत्कालं सोऽन्तयागः स्मृतो बुधैः ॥ इति ।

[ocr errors]
[ocr errors]

इमे य इति । इमे ये उक्तलक्षणाः पुरुषाः ते । व्यवाङ्मनुष्यलोके । न चरन्ति न सम्भवन्ति । न पर इति सकारान्तमव्ययम् । परस्मिन् देवलोकेऽपि नोत्पद्यन्ते । कृताकृतैः कर्मभिरुत्तमाधमलोकं न गच्छन्ति किन्त्वत्रैव ब्रह्मोभूतास्तिष्ठन्तीत्यर्थः । :1 न तस्य प्राणा उत्क्रामन्त्य त्रैव समबलीयन्त इति श्रुतेः । परन्तु ब्राह्मणाः जातिमात्रविप्राः । तथा सुतं सोमम् अभिषुतं कुर्वन्तीति सुतेकरास्त एव सुतेकरासो याज्ञिकास्तथा न भवन्ति । किन्तु ते उत्तमाधमगतिं प्राप्नुवन्त्येवेत्यर्थः | यत्र हेतुमाह । त एत इति । त एते निरूपितप्रफारा ब्राह्मणाः सुतेकराश्च । वाचं फलप्रतिपादिकाम् वेदवाणीम् । अभिपद्य ज्ञात्वा । सिरोः *सारिणः कृषिकर्तार इव भूत्वा प्रापया फला

* #ifcu: ? Eds.

श्या । तन्त्रं यज्ञादिकं तन्वते विस्तारयन्ति । अतएव प्रजज्ञयः न प्रकृष्टा जज्ञिः जन्म एषां ते अपकृष्टजन्मान इत्यर्थः

सर्वे नन्दन्ति य॒शसाग॑तेन सभासाहेन सख्या सखायः 1

१०.७१.१० . ।

[ocr errors]

रावणभाष्यम्। न तस्य प्रतिमाऽस्ति तस्य नाम महद यश इति श्रुतेः यशसा परमात्मना । खागतेन प्राप्तेन । सबै देहिनो नन्दन्ति । परमानन्दाप्लुता भवन्ति । किम्भूतेन सभासाहेन सभामिन्द्रियसभां लौकिकव्यवहारं वा सहते व्याक्रमते तथाविधेन । पुनः किम्भूतेन सख्या उपकारकेण । किम्भूताः सर्वे सखायः सर्वभूतसुहृत्तमाः । तथा च सर्वभूतसुहृत्तमत्वमेवाऽऽत्मप्राप्तेर्निदानम् । न तूत्तमाधमत्वमिति ।

आ॒विर॑भून् महि॒ माघैनमेषां॒ विश्वं॑ जीवं तम॑सो॒ निरमोचि ।

महि॒ ज्योति॑ पि॒तृभि॑र्दे॒त्तमाग॑दुरुः पन्या दक्षिणाया अदर्शि ॥ १०.१०७.१. ।

च्यत्र रावणभाष्यम् । एषामाचार्याणां माघोनं महि च्यविरभूत् । इन्दति जानाति इति व्युत्पत्त्या मघोन इन्द्रस्य परमात्मन इदं माघोनम् । महि महत्त्वम् । च्याविरभूत् व्याविर्भूतं । कुत इत्यत आह । महोति । महि महत्त्वम् । ज्योतिज्ञानं पिटभिरस्माभिर्दत्तं सत् च्यागात् प्राप्तम्। तेष्वाचार्येषु परिणतम् । येन ज्योतिषा विश्वं जीवं ਚ ਕੰ

जगत् । तमसोऽज्ञानात् निरमोचि निर्मेचितम् । अथ कथमस्माभिस्तेभ्य एवाऽर्पितमित्याह । तैः उरुर्निरवधिकफलो दक्षिणायाः पन्या मार्गः अदर्शि दृष्टः । मोक्षार्थिभ्य व्यात्माख्यदक्षिणाया मार्गस्य फलं निरवधिकमिति ज्ञातमित्यर्थः ः ।

चतुष्कपदी युव॒तिः सु॒पेश॑ घृ॒तम॑तीका व॒युनानि वस्ते तस्यां सुपण वृष॑णा निषेदतुर्यच दे॒वा द॑धिरे भाग

[blocks in formation]
[ocr errors]

एकः सुप॒र्णः स स॑मु॒द्रमावि॑वेश स इ॒दं विश्वं॑ भुवनं

विच॑ष्टे । तं पाके॑न मन॑सा ऽपश्यमन्त॑त॒स्तं माता रैहि

स उ॑ रेह्नि मा॒तर॑म् ॥ १९. ११४. ४. ।

रावणभाष्यम् । चत्वारः कपर्दी उत्कर्षी यस्याः सा चतुष्कपर्दी पूर्वेपक्रान्ता माया | च्यथ तानेवेात्कर्घानाऽऽच । युवतिरित्यादि । युवतिः सदा तरुणी । कदाऽपि वार्धकं न प्राप्नोति । व्ययमेक

उत्कर्षः । तथा सुमेशा सुतरां पेशा सुपेशा कुशला घटनघटनापटीयसी । तदुक्तम् ।

यथा स्वप्नमुहूर्तं स्यात् संवत्सरशतभ्रमः ।

तथा मायाविलासाऽयं जायते जाग्रतिभ्रमः ॥ इति |
च्यविद्या च तथा विद्या जीव ईश्वर एव च ।

तत्कृतैौ बन्धमोक्षौ च घडस्माकमनादयः ॥ इति ।

च्ायं द्वितीय उत्कर्षः । तथा घृतप्रतीका घृतवन्मिष्टं प्रतीकमुपक्रमा यस्याः सा परिणामे विषेोपमेत्यर्थः । व्ययमेव तृतीय उत्कर्षः । तथा वयुनानीति वयुनानि ज्ञानानि । वस्ते छादयति । तद्विपरीतखभावत्वात् । तर्हि चतुरुत्कर्षवतो मायैवाऽस्ति क थमीश्वरप्रसिद्धिरित्याहं | तस्यामिति | तस्यामुक्तलक्षणायां मायायाम् । सुपर्णी सुपी शोभनपतनौ । जीवेश्वरौ । T पक्षिणाविव वृषणौ सदसत्फलवर्षितारौ| द्विवचनस्य वा छन्दसीत्यात्वम् । निषेदतुर्निघम्णैौ स्थितैौ । कुतेा ज्ञातमेतदत च्याह । यत्रेति । यत्रत्यं भागधेयमर्थप्रकाश सामर्थ्यम् । द्योतयन्त्यर्थीन् प्रकाशयन्ति । ते देवाश्चक्षुराद्याः । दधिरे धृतवन्तः । च्यनेन ज्ञाननिरोधनकची मायायाः सकाशात् । ईश्वरस्य वैलक्षण्यं द्येोतितम् । अथ सुपर्णाविति द्विवचनेनेश्वरस्य द्वैविध्यमापन्नम् । तत् परिहरति । एक इति | वस्तुतः सुपर्ण एक एव । स समुद्रमाविवेश समुदयति तिरोधत्ते । एवंविधं प्रपञ्चमाविवेश । तत् सृष्ट्वा प्राविशदिति श्रुतेः । स इदं भुवनं स्थूलप्रपञ्चभूतम् । विचष्टे ज्ञातवान् । तं पाकेन परिपक्केन बुद्धिरूपेण मनसा । व्यन्तितः व्यभ्यन्तरतः । | यावदपश्यमद्राक्षं तावत् तं सुपर्णम् | माता माया । रेह्नि । लिह ब्याखादने । विसर्गेति (?) विस्सृजति त्यजति । तथा उ इति निश्चितम् । सुपर्णः मातरं विसृजति । द्विवचनं तु तादात्म्यविषयकम् । व्यतएव अग्रतो वक्ष्यति । सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्तीत्यादि ।

Contributions to Indian Malacology,* No. III. Descriptions of new operculated land-shells from Pegu, Arakan and the Khasi hills.— BY WILLIAM T. BLANFORD, F. G. S.

1. ALYCEUS INGRAMI, n. 8.

Testa late umbilicata, conoideo-depressa, acute sinuato-costulata, albida, interdum rubello-albida, versus apicem ferruginea, vix translucens. Spira conoidea, apice obtusula, sutura parum profunda. Anfr. 4 convexi, ultimus ad peripheriam sub compressus, ad latus mediocriter tumidus, ibidem confertissime costulatus, tum constrictus, prope aperturam non descendens. Spatium constrictum† longitudinis mediocris, costulatum, medio tumidum; tubulum suturale mediocre,peripheriæ subæquans. Apertura obliqua, circularis : peristoma duplex; externo breviter incrassato-expanso; interno expansiusculo, continuo. Operculum fusco-corneum, multispirum, externe perconcavum, nucleo centrali intus prominente papillari.

[merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][ocr errors][merged small][merged small]

Habitat prope Tongoop in Arakan.

The present belongs to the typical group of Alycæus, according to Mr. Benson, and is most nearly allied to A. umbonalis, B. from Pegu. It is distinguished from that species by its more raised spire, smaller size, shorter sutural tube, and shallower suture, by its less oblique mouth and non-descending last whorl, and by its duplex slightly expanded peristome, which contrasts strongly with the broadly reversed lip of A. umbonalis. That species also has the upper whorls much more closely, but less sinuously costulated than are those of A. Ingrami. In the subangulation of the last whorl at the periphery there is some resemblance to the little Thayet Myo A.

My brother having left India, I have no longer the advantage of his cooperation in the publication of these "contributions." In consequence of his absence, I fear that I shall be unable in future to add drawings of the shells described.

+ By Spatium constrictum or strictura in these descriptions of Alycæi, the whole constricted space from the peristome to the origin of the sutural tube is to be understood.

T

« PreviousContinue »