Page images
PDF
EPUB

TEXT.

Line

श्री संग्राम गुप्तः

1. ॐ स्वस्ति परमभट्टारक महाराजाधिराज

2. ॐ स्वस्ति परमभट्टारक महाराजाधिराज परमेश्वर परम महेश्वर वृषभध्वज सोमान्वयजार्जुनबंगोद्भव जयपुरपर.

3. मेश्वर महामण्डलिक श्रोराजादित्यगुप्तदेवपादानुध्यात राजपुत्र श्रीकणगुहस्त परमभट्टारक महाराजाधिराज परमेश्व 4. र परममा देखर वृषभध्वज सामान्वयजार्जुन वंशोद्भव जयपुर परमेश्वर महामलिक श्रीमत् संग्रामगुप्त देवपाद प्रवर्द्धमान विजय श

5. ज्ये सप्तदशसंव्वत्सरे कार्त्तिकृष्णनवम्यां तिथौ श्रीमज्जय स्कन्धवारात् अयमेव महाराजाधिराज महामण्डलिक श्रामत् संग्रामगुप्तदेवों विजयौ । जम्बूव

6. T

वषयप्रतिवदवगमाग्रामे समुग्ग्र (ग) ताशेषराज्ञी राजपुत्र पात्र महासान्धिविग्रहिक महाव्यूहपति महाधिकारिक महामुद्राधिकारिक

7. महामहत्तक (र) महा पौलु पत्ति (ति) महासाधनिक महाच पटलिक महाप्रतोहार महाधर्माधिकरणिक महाकरणाध्य ब वार्त्तिनि (ने) बन्धिक महाकटुक म

8. होत्थितासनिक' महादण्डनायक महादानिक महापाञ्चकुलिक महासामन्तराणक महाश्रेष्ठिदानिक धूलिदानिक घट्टपाल खड पालनरपति गुल्मपति

1 [cf. the grant of Mahāmāpdalika Isvaraghosha discovered by Mr. 4. K. Maitra of Rajshahi.-R, D. B.]

9. नौवलव्यापृत गोमहिषाबिवडवाध्यक्षादोनन्यानपि राजपादोप जीविनो मानयति बोधयति समादिशति च मतमस्तु भवताम् । उपरिलिखित

10. ग्रामोयं खण्डितचतुः सोमावच्छिन्नः सर्पाल्लिकः सजलस्थल: साम्म्रमधूक सगर्त्तोषरः सगोप्रचारः सनिमुसृष्टक (सनिम्वसृष्टिक) सोपधिनिधाना: (नः) सलोहलव

11. णाकरः समस्तपीडोपरिकरबज्र्जितों अचाटभटप्रवेशो महतासाण्डिल्यासित-दैवल्यप्रवराय कोलाञ्च विनिर्गत

नुग्रहेण
भट्टश्रीरामपौ

12. वाय श्रीकृष्णादित्यपुत्राय यजुर्वेदविदुषे । ( आ ) युष्य बटुक भट्ट श्रीकुमरखामिशर्मणे । युगादौ विधिवत् स्नात्वा ताम्रशासनीकृत्य प्र

13. दत्तो यथोक्त फलकामैरस्माभिस्तद्युष्माभिः सर्वैरेवाज्ञा श्रवस विधेयैः समस्तप्रत्यायापनयः कार्य : भाविभिव राजभि राचन्द्रार्क क्षित्यु दधि

14. कालौं परिपालनोयः अत्र भूपते बंशानुकीर्त्तनश्लोका : यद्भक्तिर्वृ षभध्वजे यदभ वज्जिष्णु स्तपस्याश्रित

स्तोत्र: शङ्करसङ्गरो विजयिनी विद्या परोशाद्य ( या ) | 15. रामा गुप्तवतो समुद्रतनया येनात उच्चैस्तरो

वंशो गुप्तवृषध्वजार्जुन जयेर्युक्तो नृपाणामयम् ॥
तस्येन्द, स्फुरदुग्र निर्मलकुले भूपाः प्रतापान्विता
धर्म

16. प्राक्रमकीर्त्तिभतिविभवे देश इवावभुः ।
कान्ता मुक्तवसुन्धरा परिसरो भौत्येव रत्नाकरो
येषां भूरि कडार पौरुषहृतो दूरं स सारोत्तरः ॥

ਰੇ

17. षु स्वर्गमुपागतेषु पृथवोनाथो वभूवान्व यौ, यं युद्धाध्वरवीरदारणरसाद्यज्ञस्य (श) गुप्त जगुः । वाणव्रात निघात चण' पृतनाक्षयात क्षितौशा : चयं 18. यस्मा ज्जग्मुरसौ ततो जय इति ख्यातो विपवान्तकः ॥ सूर्य: सज्जनपङ्कजे सुरगुरुवाक्यार्थ चिन्ताविधौ ।

चन्द्रः स्त्रीकुमुदाकरे मलयज : सन्तापदुःखच । 19. ये सिंहो वैरिकरौन्द्रवृन्ददलने राजा ततो जायत

श्री दामोदरगुप्त एव निखिलक्ष्मा ख्यातकीर्त्ति प्र ( १ ) यः ॥ जज्ञे वारिपुरन्दराग्निमरुता मग्रं गृहीत्वेव यः

20. सेनाक्रान ( न्त ) वसुन्धरा गुरुभरप्रोवा (त्ता ) सिताहोखरः । यत्कीत्ति : कुलटेव विश्वमखिलं कुन्दावदाता तत : सोयं ताक्ष (२) सटुक्ष विक्रमगतिश्वामुण्डराजो युवा ॥

सा

21. वर्णिस्तपनादिवौषधिपतिर्ज्ञातः समुद्रादिव प्रद्युम्नो मधुसूदनादिव गुहः संहारकारादिव । रामः पङ्किरथादिवामरपुरीनाथादिवे

22. न्द्रात्मजः तस्यादगि (३) देवगुप्तनृपतिः सत्यावतारः स्वयम् ॥ पुत्रस्तस्यवभूवभूपतिसभाप्रीजीवीरव्रत

दृप्यद्दै रिविदारणस्फुरदतिस्फा

23. रौजसामाश्रयः ।

धुन्वानो धनुरम्बुदध्वनि युधिवासार्यकी विद्दिषां

राजादित्य इति प्रतापद हनो ज्वालाकरालीनृपः ॥
नानाकाव्यकथा विनोदनिक

(l) The reading may also be ग्र्या : ; प्रयस mean effort, striving. (2) ता ?

(3) Tho reading is tentative.

Line.

24. षग्रावा प्रजापालकः

शश्वत्तंकुक लोक कल्पविटपी शृङ्गा (ङ्गा) रदीक्षागुरुः ।

आवासो विनयस्य साधुचरितस्याप्याश्रयो योभवत्
वैदग्धस्य निके

25. तनं प्रियगिरां स्थान' स्थितेरालयः ॥

मर्यादां जन (ल) घे: प्रतापमिनतः शक्रात् समभ्युवतिं राहोराक्रमणं गुरोर्व्विमयितां तेजखितामग्नितः ।

जग्रा

26. हैकधनुईरोनरपति

रातिवच्चस्वने।

वाचं कांचिदुदीरयेदभिमतां सोयं सुखश्राविणा: (णः) ॥

य तावत् पृथु पाथवंशजनना भव्यानृपास्तत्

27. कृतिं रक्षिष्यन्ति कुलक्रमादिति ब्रूमोन्यराजान् प्रति । तत्तत्काल भुवामपिचितिभृतामेषास्फ दधू * र्मत्वेव परकीत्तः (र्त्तयः) सुकृतायाने नावि

28. लोप्याः कुचित् ॥

भवन्ति चात्रधर्मानुशंसिनः श्लोकाः

अत्रदानात् परं नास्ति दान स्वर्गफलप्रदं ।

अन्नं हिजगतः प्राणाः तदनं भूमिसंग्र (ग) तं ॥

अन्नदा

* Metre is faulty. स्फ रइमेधू ?

29. नात् परं प्रायी भूमिदान ं वरं जगुः ।

दाने च यत् फलं प्रोक्तं पालने च ततोधिकं ॥
राजन् भूमि ं प्रयच्छान्यैः प्रदत्ताञ्च नु पालय
असारे पि च संसारे

30. जोवितस्य फलद्दय

पालन परकीर्त्तीनां स्वयं कर्त्तृत्वमेव च

अमु (मु) दत्तां प्रयत्नेन परिरक्ष युधिष्ठिर ॥
महीं महीभृतां '

1 [The portion not inscribed is दानाच्छु योनुपातनम् — B. D. B...

« PreviousContinue »