Brahmasūtra-Śāṅkarabhāṣyam: with the commentaries: Bhāṣyaratnaprabhā of Govindānanda, Bhāmatī of Vācaspatimiśra, Nyāyanirṇaya of Ānandagiri

Front Cover
Motilal Banarsidass Publishing House, 2000 - Philosophy - 906 pages
The Vedas consist of three portions viz. the Karma Kanda which deals with sacrifices or ceremonial rites, the Upasana Kanda which treats of Upasana and the Jnana Kanda which deals with knowledge of Brahman. The Study of Brahma Sutras is a Synthetic study of the Upanisads. It covers the Vedanta Philosophy. Brahma Sutras define the Science of the soul.
 

Selected pages

Common terms and phrases

१० ११ १२ १३ १४ अतः अत एव अतो अत्र अथ अपि आत्मा आह इति च इत्यत आह इत्यत्र इत्यर्थः इत्यादि इत्यादिना इत्याह इदं इव इह उच्यते एव एष कथं कथमिति कर्म कार्यं किं किंतु कुतः क्रिया गायत्री चेति चेत् छा० जीवस्य ज्ञानं ज्योतिः तं ततो तत्त्वमसि तत्र तत्राह तत्रेति तथा च तथाच तथापि तथाहि तथेति तदा तदेव तर्हि तस्मादिति तस्य तु ते तेन तेषां त्विति दर्शयति दृश्यते न च न तु नच ननु नन्विति नहि नापि नाम नेति नेत्याह न्यायनिर्णयः परं पुरुषो पूर्व पूर्वपक्ष प्रति प्रत्याह प्रधानं प्राणो फलं ब्रह्म ब्रह्मणो ब्रह्मेति भवति भामती भावः भाष्यरत्नप्रभा यत्र यथा यथेति यदि यद्यपि यस्य यावत् युक्तं युक्तम् येन यो योजना लोके वा वाक्यं विना वेति वेद वेदान्तानां वै व्याचष्टे शङ्कते शेषः श्रुतिः श्रुत्या श्रूयते सति सत्यं संभवति सर्वं सा सिद्धम् सिद्धान्तः सू० पृ० पं० स्यात् स्यादिति स्यादेतत् हि हीति हेतुमाह

Bibliographic information