The Journal of the Bihar Research Society, Volume 24 |
From inside the book
Results 1-3 of 72
Page 95
बाहयः सन्निहितोप्यर्थः तां विबन्धु ' हि न प्रभुः । धियं नानुभवेत् कश्चिदन्यथार्थस्य सन्निधौ ॥ ( ५१७ ) न च [ ] सन्निहितार्थास्ति दशा ...
बाहयः सन्निहितोप्यर्थः तां विबन्धु ' हि न प्रभुः । धियं नानुभवेत् कश्चिदन्यथार्थस्य सन्निधौ ॥ ( ५१७ ) न च [ ] सन्निहितार्थास्ति दशा ...
Page 113
न च क्रमोपि केनचिच्छक्यग्रहणः प्रतियोग्यवेदनात् । पूर्वापरग्रहणमत एव नास्ति स्वज्ञानेन वर्तमानता ग्रहणाच्च ।
न च क्रमोपि केनचिच्छक्यग्रहणः प्रतियोग्यवेदनात् । पूर्वापरग्रहणमत एव नास्ति स्वज्ञानेन वर्तमानता ग्रहणाच्च ।
Page 119
न च रूपादयो विषय इति पारिशेष्यान्नामादिकमेवेति चेत् स्वप्नादावादिशब्दात् ... स्वप्नविज्ञानमपि निमित्तविषयमेवेति चेदाह ( 1 ) न च ...
न च रूपादयो विषय इति पारिशेष्यान्नामादिकमेवेति चेत् स्वप्नादावादिशब्दात् ... स्वप्नविज्ञानमपि निमित्तविषयमेवेति चेदाह ( 1 ) न च ...
What people are saying - Write a review
We haven't found any reviews in the usual places.
Other editions - View all
Common terms and phrases
according ancient appear Bahadur belonging Bengal Bihar called century chapters coins commentary containing culture dated district Dravidian edition Excellency further Gayā give Gurjara hill Hon'ble important India inheritance inscription interesting Journal Kamil Khan king known letter lived Manuscripts means mentioned noted original Orissa Research Society Patna Persian persons present printing probably race Raja referred regarded Sanskrit says Society South India Tamil Tibet Tibetan tion translation verse whole widow writer अथ इति एव कथं किं कुतः चेत् तत् तत्र तथा तदा तस्य तु ते तेन न च न हि ननु नास्ति भवेत् भा० यथा यदि रूपं वा विना सर्वत्र सा साधनं स्यात् स्वयं