The Journal of the Bihar Research Society, Volume 24 |
From inside the book
Results 1-3 of 20
Page 109
प्रसिद्धस्य श्रुतौ रूपं यदेव प्रतिभासते ॥ ( १३१ ) अद्वयं शबलाभासस्यादृष्टेबुद्धिजन्मनः । तदर्थार्थोक्तिरस्यैव क्षेपेध्यक्षेण ...
प्रसिद्धस्य श्रुतौ रूपं यदेव प्रतिभासते ॥ ( १३१ ) अद्वयं शबलाभासस्यादृष्टेबुद्धिजन्मनः । तदर्थार्थोक्तिरस्यैव क्षेपेध्यक्षेण ...
Page 69
अथान्यथा तदा ( 1 ) यद् रूपं दृश्यता यातं तदु रूपं प्राङ न दृश्यते ॥१६ ॥ शतधा विप्रकीर्णेऽपि हेतौ तद् विद्यते कथम् ।
अथान्यथा तदा ( 1 ) यद् रूपं दृश्यता यातं तदु रूपं प्राङ न दृश्यते ॥१६ ॥ शतधा विप्रकीर्णेऽपि हेतौ तद् विद्यते कथम् ।
Page 127
परस्परविशिष्टानां विशेषाणामविशिष्टमभिन्नं रूपं कथम्भवेत् । अवश्यं हि व्यक्तीनां भेदः कथञ्चिदङ्गीकर्तव्यः ।
परस्परविशिष्टानां विशेषाणामविशिष्टमभिन्नं रूपं कथम्भवेत् । अवश्यं हि व्यक्तीनां भेदः कथञ्चिदङ्गीकर्तव्यः ।
What people are saying - Write a review
We haven't found any reviews in the usual places.
Other editions - View all
Common terms and phrases
according ancient appear Bahadur belonging Bengal Bihar called century chapters coins commentary containing culture dated district Dravidian edition Excellency further Gayā give Gurjara hill Hon'ble important India inheritance inscription interesting Journal Kamil Khan king known letter lived Manuscripts means mentioned noted original Orissa Research Society Patna Persian persons present printing probably race Raja referred regarded Sanskrit says Society South India Tamil Tibet Tibetan tion translation verse whole widow writer अथ इति एव कथं किं कुतः चेत् तत् तत्र तथा तदा तस्य तु ते तेन न च न हि ननु नास्ति भवेत् भा० यथा यदि रूपं वा विना सर्वत्र सा साधनं स्यात् स्वयं