Kavyodhanav

Front Cover
Motilal Banarsidass Publishe
 

Contents

Section 1
1
Section 2
9
Section 3
48
Section 4
66
Section 5
110
Section 6
115
Section 7
170
Section 8
210
Section 10
231
Section 11
236
Section 12
243
Section 13
271
Section 14
273
Section 15
285
Section 16
294
Section 17

Section 9
226

Common terms and phrases

१० ११ १२ १३ १४ १५ १६ १७ १८ २० २१ २२ इति इह एव कथं कालो हि नायं किं कीदृग् वसन्तोत्सवः कुरु के को खलु चिरं जगति जय जयति जयतु तं तत्र तथा तदा तम् तव तस्य तां तु ते तेन त्वं त्वया त्वां दिल्ली देव देवी द्र ध्रुवम् न ते हितैषिणः नायं शयितुं वयस्याः निर्वृति नु नृणां नो परं परम् पार्वती पुनः पूर्वं प्रातः बत भक्त या भजे महर्षिमद्वयम् भवता भवति भवन्तः भारतं भुवनम् भुवि मङ्गलं मङ्गलम् मनीषिणः सन्ति न मम मयि मा माता मुदा मुदे मे यः यत् यत्र यथा यदि यस्य युगधर्मानुसारतः ये येन यो लोके वन्दे वयं वा विजयते विभो वीक्ष्य शरणं श्री श्रेयसे सखे सततं सतां सत्यं सदा सन्ति न ते सर्वे संस्कृतं सह सा साधु साम्प्रतं सुरगवी सूत्र सौहार्द स्म स्वयं स्वागतं हर्ष हा हि नायं शयितुं हृदयं हृदि ह्य

Bibliographic information