Citracampūkāvyasya sasamīkṣaṃ sampādanam

Front Cover
Sampāurṇānanda-Saṃskr̥ta-Viśvavidyālaye, 2003 - 185 pages
Study with text of Citracampū (mixed verse and prose) by Bānẹśvara Vidyālaṅkāra, 17th cent.; includes Sanskrit commentary also.

From inside the book

Contents

Section 1
1
Section 2
18
Section 3
31

6 other sections not shown

Common terms and phrases

१० ११ १२ १३ १४ अतः अत एव अत्र अथ अपि च अर्थात् अस्मिन् अस्य आसीत् इति इत्थं इत्यत्र इत्यादौ इदं इव एव का का०प्र० काञ्चन कामपि काव्यं काव्यस्य किं किन्तु किमपि की के केवलं क्व क्वचन क्वचित् ख्रिस्ताब्दे गद्यं चम्पूकाव्यस्य चित्रचम्पूकाव्यस्य चित्रचम्पूकाव्ये जगण डॉ० तं ततः ततश्च ततो तत् तत्र तत्रैव तथा हि तथापि तथैव तदा तदुक्तं तदुक्तम् तद्यथा तमे तव तस्य तानि तु ते ददर्श दृश्यते देवी देव्या नल नाम नास्ति पदे पद्यं पद्ये परं पश्य पा०अ० पुनः पुरतः पृ० प्रति प्रयोगो प्राह बाणेश्वरः भक्त्या भवति भवन्ति भवेत् भाषायाः भू० मन्ये मम में यः यत् यत्र यथा यदि यद् यद्यपि यस्य चतुर्षु ये येषां रस राजन् राजा राज्ञो लक्षणं वर्णनं वर्तते वा विजयते विधाय विभाति शक्यते शङ्के शब्दार्थयोः श्रीरामचन्द्रं शरणं प्रपद्ये श्लोक श्लोकाः स च सति सन्ति सम्पाद्य सर्वत्र संस्कृत सह सा स्म स्वयं है ऽ ऽ

Bibliographic information