Candrikāmaṇḍanam

Front Cover
S.M.S.O. Sabha, 1984 - Dvaita (Vedanta) - 270 pages
In support of Tātparyacandrikā of Vyāsatīrtha, 1460-1539, supercommentary on Tattvaprakāśikā of Jayatīrtha, d. 1268, commentary of the 1st and 2nd chapters in Bādarāyanạ's Brahmasūtra, presenting the Dvaita point of view in Hindu philosophy.

From inside the book

Contents

Section 1
18
Section 2
19
Section 3
20

24 other sections not shown

Other editions - View all

Common terms and phrases

Chandrika अतः अत एव अत्र अथ अद्वैतिमते अन्नं अन्यथा अपि अस्य इति यत् इति यदुक्तं इति वाक्येन इत्यत्र इत्यादि इत्यादिना इदं इव इह ईश्वर उत एको एतेन एवं कथं किं किंच किंतु खं चं चेति चेत् जगतः जिज्ञासा जीव ज्ञानं ज्योतिः तत् तत्तुच्छं तत्तुच्छम् तत्र तथा च तथा हि तथाच तथापि तदपि तदर्थं तन्न तस्य ति ते तेन त् त्वं त्वन्मते त्वया दिति दृश्यते द्वितीयः न च न तु न हि नतु नापि नाम नि पि पुरुष पुरुषो पूर्व प्र प्रति प्राण प्राप्ते ब्रह्म ब्रह्मणि ब्रह्मत्वे ब्रह्मेति भवति भामत्यां भारत भूतानि भेदस्य मया माया मिति मैत्रेय मोक्ष यतो यत्तु यत्र यथा यदुक्तम् यस्य या युक्तः ये येन यो रा लक्षणया वक्तुं वस्तुतः वा वाच्यं वि विचारे विना विवरणे विशेष विष्णु वे वेद वेन वै शक्यं श्रुतेः श्रुतौ श्रुत्या सति सत्यं सर्व सर्वाणि सर्वे सा सूत्रस्य सूत्रे स्य स्यात् स्यादिति

Bibliographic information