Vaiyakaranasiddhantkaumudi Balmanorama-Tattvabodhinisahita Part 4

Front Cover
Motilal Banarsidass Publishe, 2008 - 712 pages
 

Common terms and phrases

अज अत अत्र अथ अस्माद् आभ्यां आह इति च इति दीर्घः इति भावः इति मेदिनी इति रूपम् इति विश्वः इति शेषः इति सूत्रे इत्यतः इत्यत्र इत्यनेन इत्यमरः इत्यर्थः इत्यस्य इत्यादि इत्यादिना इत्येव इह उदाहरति उपपदे ऋ गतौ एते एभ्यः एभ्यो एव एवं च एषां कः कथं करणे कर्तरि कर्मणि कर्मण्युपपदे किं कित् कित्त्वान्न गुणः किम् कृञः कृते के क्तः क्त्वा गतौ घञ् चेति चेत् छन्दसि छेदने तत्र तथा च तथापि तदाह तर्हि तस्य तु न ते तेन त्रिषु दीप्तौ दृश्यते धातोः न च न तु न भवति ननु ना निपात्यते निपात्यन्ते नेति पक्षी पक्षे परे पा पुमान् पुंसि प्रत्ययः प्रापणे प्राप्ते बन्धने बहुलं बोध्यम् भवति भावे भाष्ये मन्त्रे मा मिति यत् यथा यद्यपि यस्य रूपम् लोके लोपः वर्तते वा वाच्यम् वाच्ये विग्रहः विभाषा वृद्धिः वृद्धौ वेति व्याप्तौ शब्दे श्राह षत्वम् षष्ठी सति संप्रसारणं सिद्धे सू सृ सेचने स्तः स्त्रियां स्त्रियाम् स्त्री स्पष्टम् स्यात् स्यात् स च स्यादिति स्यादित्यर्थः हि हिंसायाम्

Bibliographic information