Page images
PDF
EPUB

The present inscription is, by one year, the latest, as yet brought to light, published by the Haihaya rulers in Central India. We learn, from it, that the capital of those potentates, from the very first, was Tripurí; and that their kingdom, so long as they are known to have possessed it, was called Chedi. We find it set forth, that, "In that Kalachuri family was a monarch, eminent among the just, His Majesty Yuvarája, a young lion in destroying odourbearing elephants, i. e., pride-blind kings,-who sanctified Tripurí, resembling the city of Purandara."*

As I have elsewhere made out, the era to which the date of the inscription is to be referred is a point still awaiting solution.†

INSCRIPTION I.

ॐ नमो ब्रह्मणे

जयति जलजनाभस्तस्य नाभीसरोजं
जयति जयति तस्माज् जातवानजस्रुतिः ॥
अथ जयति स तस्याऽपत्यमत्रिस्तद क्ष्ण स्

तदनु जयति जन्मप्राप्तवानब्धिबन्धुः ॥ १ ॥

च्ाथ बोधनमादिराजपुत्रं गृहजामातरमजबान्धवस्य । तनयं जनयाम्बभूव राजा गगनाभोगतडागराजहंसः ॥ २ ॥ पुत्रं पुरूरवसमैारसमाप सूनुर्

देवस्य सप्तजलराशिरसायनस्य ।

आसीदनन्यसमभाग्यशतोपभोग्या

यस्योर्वशीव सुकलत्रमिहोर्वरा च ॥ ३ ॥

व्यत्राऽन्वये किल शताधिक सप्तिमेध

यूपापरुद्धयमुनेोक्तविविक्तकीर्तिः ।
सप्ताब्धिरत्नरसनाभरणाभिराम-
विश्वम्भराशुभरतो भरतो बभूव ॥ 8 ॥
हे लाग्टहीत पुनरुक्त समस्त शस्त्रो
गोत्रे जयत्यधिकमस्य स कार्तवीर्यः ।

Then come, unnamed, the mahá pratíhára, the dushṭa-sádhya-charádhyaksha, the bhándágárika, the pravátwa-vára, and the as'wa-sádhanaka.

Of the duties of several of these officers nothing is known with certainty, The title before the last, with, perhaps, the last itself, is, probably, represented amiss. The das'a-múlika is called, near the end of the inscription das'a-múlin.

* So runs the seventh couplet. See the note on it, and two notes further on . † Sec the Journal of the American Oriental Society, Vol. VI., p. 501.

च्यत्रैव हैहयन्रपान्वयपूर्व पुंसि

राजेतिनाम शशलक्ष्मणि चक्रमे यः * ॥ ५ ॥

स हिमाचल इव कुलचुरिवंशमसूत क्षमाभ्टतां भर्ती
मुक्तामणिभिरिवाऽमलवृत्तैः यतं महोपतिभिः ॥ ६ ॥
तत्राऽन्वये नयवंतां प्रवरो नरेन्द्रः
पैौरन्दरीमिव पुरीं त्रिपुरीं | पुनानः ।
आसीन् मदान्धन्रपगन्धगजाधिराज-
निर्मथकेसरियुवा युवराजदेवः ॥ ७ ॥
सिंहासने नृपतिसिंहममुष्य सूनुम्
यारूरुपन्नवनिभर्तुरमात्य मुख्याः ।
कोकल्लमर्णवचतुष्टय वीचिसङ्घ-

सङ्घट्टरुद्धचतुरङ्गचभूप्रवारम् ॥ ८ ॥

इन्दुप्रभां निन्दति हारगुच्छं जुगुप्सते चन्दनमाक्षिपन्ती ।
यत्र प्रभौ दूरतरं प्रयाते वियोगिनीव प्रतिभाति कीर्तिः ॥ ॥
मरकतमणिपट्टप्रौष्वक्षाः स्मितास्यो
नगरपरिघदैर्घ्यं लङ्घयन् दोर्दयेन ।
शिरसि कुलिशपातो वैरिणां †वीरलक्ष्मी-
पतिरभवदपत्यं यस्य गाङ्गेयदेवः ॥ १० ॥
प्राप्ते प्रयागवटमूलनिवेश बन्धा

सार्धं शतेन गृहिणीभिरमुत्र मुक्तिम् ।
पुत्रोऽस्य खड्ग दलितारिक रीन्द्रकुम्भ-
मुक्ताफलैः स¦ ककुभेोऽर्चति कर्णदेवः ।। ११ ।।
' धाम श्रेयसो वेदविद्या-

वल्लोकन्दः खःखवन्त्याः किरीटम् ।

ब्रह्मस्तम्बेो येन कर्णवतीति

प्रत्यष्ठायि क्ष्मातलब्रह्मलोकः ॥ १२ ॥

च्यजनि कलचुरीणां खामिना तेन हणा - ||
न्वयजलनिधिलक्ष्म्यां श्रीमदावल्लदेव्याम् ।

* In the old decipherment, चाड करोत् सः

Formerly misread

also an error : गर्व, for गन्ध.

“ his own city." पु

In the next line, there was

‡ Not, according to the old reading, वैरिणो.

§ In place of the of my predecessor.

It has not been proved, that the Hindus of old times applied the term

पूर्ण भ्टदुदयशङ्काक्षुब्धदुग्धाब्धिवीची.
सहचरितयशःश्रीः श्रीयशःकर्णदेवः ।। १३ ।।
व्यत्युत्तुङ्गगिरीन्द्रकन्दरसरस्तीरं कथञ्चिद् गतैर्
ईषन्निर्वृतिमद्भिरागतमिति त्रस्तैर्वदद्भिर्मिथः ।
ब्याकर्ण्य प्रतिशब्दमम्बुनि निजं बिम्बं मिलद्वैरिवत्
संवीक्ष्य क्षणमासितं किमपरं यस्याऽरिभिस्तत् तथा॥१४॥

तस्याऽऽत्मजेोऽभूदतुलप्रतापः
श्रीमद्याकर्ण इति प्रतीतः ।
यस्याऽऽद्दवेषूद्धतवैरिकण्ठच्-
छेदाखपूर्णेव धराऽनुरक्ता || १५ ||
तितांसुना दिक्षु यशोवितानम्
उन्नम्रवंशेन गुणान्वितेन ।

येनाऽरिकान्ताहृदयेषु गाढम्

:

ब्यारोपितः सञ्जनि शोकशङ्कः || १६ ||
च्यसावल्हणदेव्यां श्रीनरसिंहनरेश्वरम् ।
सवदनमिवेच्छायां प्रयत्नं सुषुवे सुतम् ॥ १७ ॥
उच्चैर्हिरण्यकशिपुप्रतिपादनेन

प्रीतिं परां विबुधसंहृतिषु प्रकुर्वत् ।
सौन्दर्यभारविनिवारितमारगर्वश्

चित्रं तथाऽप्ययम हो नरसिंहदेवः || १८॥

यो ब्रह्मणां पाणिषु पञ्चषाणि

दानानि धत्ते पयसः पृषन्ति ।

तैरेव टय्णामवधूय

रत्नाकरेऽपि प्रथयन्त्यवज्ञाम् ॥ १९ ॥
महीभर्ती महादानैस्तैस्तुलापुरुषादिभिः ।

Húna to any but a division of the tribe of Kshatriyas. Venkata Adhwarin, in a curious and fanciful work, doubtless indicates thereby the early Portuguese, settled in the vicinity of Madras. He has the fairness to commend the Húnas for their justice, and ingenuity in handicrafts. This acknowledgement is, however, set off against the accusation of cruelty, impurity, and cheap esteem for Brahmans. "Greater reprobates would be harder to find in the world ;" and

“Their faults bullle description," दुर्लभाः खलु हणेभ्यः कुत्सिततमा लोके; and तेषां दोषाः पारे वाचाम् Vishwagunādars'a, Bombay edition of Saka 1774,fol.

22, verso.

In the present day, the pandits universally take Huna to denote Europeans.

*f* *

* करत्यर्थं * कृतार्थयति योऽर्थिनः ॥ २० ॥
कुर्वन् महीं ब्राह्मणसादरिक्षत्र निबर्हणः ।
सार्धं परशुरामेण यः स्पर्धा मधिरोहति ॥ २१ ॥
तस्याऽनुजेो नरपतिर्जयसिंहदेवः
स्थैर्येऽज्ज्वलैरपि नृपैः क्रियमाणसेवः 1
यद्दानलुप्तयशसेव सुरहुमेण

व्यद्रावि भूतलतले बलिना प्रलीनम् ॥ २२ ॥
तष्टं । गर्जरभूभुजा तु कुबलं मुक्त तुरुष्केण च
त्यक्तः कुन्तलनायकेन सहसा कन्दर्पकेलिक्रमः ।
श्रुत्वा श्रीजयसिंह देवन्टपते राज्याभिषेकं नृपाः
सन्त्रासादपरेऽप्यपास्य जगतों पारे ययुवीरिधेः || २३ ||
कथञ्चिद् यद्यशश्चन्द्रचन्द्रिकाधबलीकृते ।
वलक्षा लक्षते! व्योम्नि पततो खगसंहतिः ॥ २४ ॥
गुणनिकेतः केतनं मङ्गलानां
प्रचुरतर यशेभिः शोभितस्तत्तनूजः ।
न्टपतिरवनिभानुर्विश्वविश्रान्तभानुर्

जयति विजयसिंहः संहृतारातिसिंहः || २५ || दृष्टिर्यस्याः सुधाष्टष्टिः सन्निधिश्वाऽपि सन्निधिः । वाणी चिन्तामणिः श्रीमज् जीयाद् गोसलदेव्यसैौ || २६ | स च परमभट्टारक महाराजाधिराज परमेश्वर श्री वामदेव पादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वर परममाहेश्वर त्रिकलिङ्गाधिपतिनिजभुजेोपार्जिताश्वपतिगजपति नरपतिराजत्रयाधिपतिश्रीमद्दिजयसिंहदेवपतेर्विजयिनः महाराजी श्रीमहाकुमारश्रीअजयसिंहदेवमहामन्त्रि शैवाचार्यभट्टारक श्रीमद्राज गुरुविद्यादेवमहापुरोहितपण्डितश्रीयज्ञधरधर्मप्रधानमद्दामात्यठक्कुरश्रीकीकीमहाक्षपटलिकमहाप्रधानार्थ लेखिठक्कर श्री दशमूलिकवत्सराजमहासान्धिविग्रहिकठक्कुरश्रीपुरुषोत्तममहाप्रतीहार दुष्टसाध्यचराध्यक्षभाण्डागा

* The मतिमाने-, formerly given as the first four syllables of this group, begins with alteration, and continues and ends with invention.

+ Not राष्ट्रं, as formerly read. Nor, as was stated, is the

in the original.”

गु of गुर्जर “obscure

In place of, the old reading. Of the word following the first syllable

is all but erased.

R

रिकप्रवात्ववारच्यश्वसाधानक* इत्येतानन्यांश्च प्रदास्यमानग्रामनिवासिजनपदांश्चाऽऽह्वय यथार्हं मानयति बोधयति समाज्ञापयति च ।

यथा विदितमस्तु भवतां संवत् ३२ श्रीमत्त्रिपुर्यं । युगादौ नर्मदायां विधिवत् स्नात्वा श्रीमन्महादेवं समभ्यर्च्य मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये सम्बलापत्तलायां चोरलायीग्राम श्चतुःसीमापर्यन्त चतुराघाट विशुद्धः सगोप्रचारः सजलस्थलः साम्रमधूकः सलवणाकरः सगर्त्तेाषरः सनिर्गमप्रवेशः सजाङ्गलानूपो वृक्षारामाद्भिदोद्यानटणाfeafga:‡ * * * * * * * प्रवणिचरो रसवतीकामतवाडदण्डमार्गणकविशेणिमादाय पट्टकिलादाय दुष्टसाध्यादाय अर्धपुरुषारिकादायादिसमन्वितः सवनपर्वतः सघट्टादाय सर्व बाधाविवर्जितः ग्रामोऽयं सावर्ण्यगोत्राय भार्गवच्चावन च्याप्नवानचैर्वजामदग्न्येतिपञ्चप्रवराय छन्दोगशाखिने पण्डित श्री जनार्दनप्रपौत्राय पण्डित श्रीसूलापैौत्राय पण्डितश्रीछिक्तूपुत्राय पण्डितश्रीसी शर्मणे ब्रह्मणायोदकपूर्वकत्वेन शासनीकृत्याऽस्मदभ्यनुज्ञया मातृश्रीमद्गोसलदेव्या प्रदत्तः ॥ यत्र चाऽभ्यर्थना दातुर्भवति यथा ।

सर्वानेतान् भाविनः पार्थिवेन्द्रान्
भूयो भूयो याचते रामभद्रः ।
सामान्योऽयं धर्मसेतुर्नृपाणां

काले काले पालनीयो भवद्भिः ॥ २० ॥
बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ २८ ॥
सुवर्णमेकं गामेकां भूमेरप्येकमङ्गलम् ।

चरन् नरकमाप्नोति यावदाभूतसम्प्रवम् ॥ २६ ॥
तडागानां सहस्रेण श्रश्वमेधशतेन च ।

गवां कोटिप्रदानेन भूमिहर्ती न शुध्यति ॥ ३० ॥

* Formerly altered to and printed प्रभत्तवारणाश्वस्वाधीनका.

+ So, as I conjectured when I had not yet set eyes on the copper-plate of this grant, we should read, instead of the printed श्रीमन्तिपुर्यं. Here is the second

mention of Tripurí in this memorial.

‡ The next six syllables are quite effaced. From this point to

there is

a blank in the old decipherment. My own reading yields little meaning; but the words are, evidently, unfamiliar technicalities. The receipts styled dushtasádhyádáya must have had to do with the dushṭa-sádhya-charádhyaksha, who has already been spoken of.

§ च्यवन I have changed to च्यावन.

« PreviousContinue »